Pages

Dasarathi Satakam in English

Dasarathi Satakam – English Lyrics (Text)

Dasarathi Satakam – English Script

Author: rāmadāsu

śrī raghurāma cārutula-sītādaḷadhāma śamakṣamādi śṛṃ
gāra guṇābhirāma trija-gannuta śaurya ramālalāma du
rvāra kabandharākṣasa vi-rāma jagajjana kalmaṣārnavo
ttārakanāma! bhadragiri-dāśarathī karuṇāpayonidhī. || 1 ||

rāmaviśāla vikrama parājita bhārgavarāma sadguṇa
stoma parāṅganāvimukha suvrata kāma vinīla nīrada
śyāma kakutdhsavaṃśa kalaśāmbhudhisoma surāridorbhalo
ddhāma virāma bhadragiri – dāśarathī karuṇāpayonidhī. || 2 ||

agaṇita satyabhāṣa, śaraṇāgatapoṣa, dayālasajgharī
vigata samastadoṣa, pṛthivīsuratoṣa, triloka pūtakṛ
dgaga nadhunīmaranda padakañja viśeṣa maṇiprabhā dhaga
ddhagita vibhūṣa bhadragiri dāśarathī karuṇāpayonidhī. || 3 ||

raṅgadarātibhaṅga, khaga rājaturaṅga, vipatparamparo
ttuṅga tamaḥpataṅga, pari toṣitaraṅga, dayāntaraṅga sa
tsaṅga dharātmajā hṛdaya sārasabhṛṅga niśācarābjamā
taṅga, śubhāṅga, bhadragiri dāśarathī karuṇāpayonithī. || 4 ||

śrīda sanandanādi munisevita pāda digantakīrtisaṃ
pāda samastabhūta paripāla vinoda viṣāda valli kā
ccheda dharādhināthakula sindhusudhāmayapāda nṛttagī
tādi vinoda bhadragiri dāśarathī karuṇāpayonidhī. || 5 ||

āryula kella mrokkivina tāṅguḍanai raghunādha bhaṭṭarā
rāryula kañjaletti kavi sattamulan vinutiñci kārya sau
karya melarpanokka śatakambona gūrci racintuneḍutā
tparyamunan grahimpumidi dāśarathī karuṇāpayonidhī. || 6 ||

masakoni reṅgubaṇḍlukunu mauktikamul velavosinaṭludu
rvyasanamujendi kāvyamu durātmulakiccitimosa mayye nā
rasanakuṃ būtavṛttisuka rambuga jekurunaṭlu vāksudhā
rasamulucilka badyumukha raṅgamunandunaṭimpa vayyasaṃ
tasamu jendi bhadragiri dāśarathī karuṇāpayonidhī. || 7 ||

śrīramaṇīyahāra yatasī kusumābhaśarīra, bhakta maṃ
dāra, vikāradūra, paratattvavihāra triloka cetano
dāra, duranta pātaka vitāna vidūra, kharādi daityakāṃ
tāra kuṭhāra bhadragiri dāśarathī karuṇāpayonidhī. || 8 ||

duritalatālavitra, khara dūṣaṇakānanavītihotra, bhū
bharaṇakaḷāvicitra, bhava bandhavimocanasūtra, cāruvi
sphuradaravindanetra, ghana puṇyacaritra, vinīlabhūrikaṃ
dharasamagātra, bhadragiri dāśarathī karuṇāpayonidhī. || 9 ||

kanakaviśālacela bhavakānana śātakuṭhāradhāra sa
jjanaparipālaśīla divijastuta sadguṇa kāṇḍakāṇḍa saṃ
janita parākramakrama viśārada śārada kandakunda caṃ
dana ghanasāra sārayaśa dāśarathī karuṇāpayonidhī. || 10 ||

śrī raghuvaṃśa toyadhiki śītamayūkhuḍavaina nī pavi
trorupadābjamul vikasitotpala campaka vṛttamādhurī
pūritavākprasūnamula būjalonarceda jittagimpumī
tārakanāma bhadragiri dāśarathī karuṇāpayonidhī. || 11 ||

gurutaramaina kāvyarasa gumbhanakabbura mandimuṣkarul
sarasulamāḍki santasila jūluduroṭuśaśāṅka candrikāṃ
kuramula kindu kāntamaṇi koṭisraviñcina bhaṅgivindhyabhū
dharamuna jāṟune śilalu dāśarathī karuṇāpayonidhī. || 12 ||

taraṇikuleśa nānuḍula dappulu galgina nīdunāma sa
dviracitamaina kāvyamu pavitramugāde viyannadījalaṃ
baragucuvaṅkayaina malinākṛti bāṟina danmahatvamuṃ
darame gaṇimpa nevvariki dāśarathī karuṇāpayonidhī. || 13 ||

dāruṇapāta kābdhiki sadā baḍabāgni bhavākulārtivi
stāradavānalārciki sudhārasavṛṣṭi duranta durmatā
cārabhayaṅka rāṭaviki jaṇḍakaṭhorakuṭhāradhāra nī
tārakanāma mennukona dāśarathī karuṇāpayonidhī. || 14 ||

harunaku navvibhīṣaṇunaka drijakuṃ dirumantra rājamai
kariki sahalyakuṃ drupadakanyaku nārtihariñcucuṭṭamai
paraginayaṭṭi nīpatita pāvananāmamu jihvapai niraṃ
taramu naṭimpajeyumika dāśarathī karuṇāpayonidhī. || 15 ||

muppuna gālakiṅkarulu muṅgiṭavaccina veḷa, rogamul
gopparamainaco gaphamu kuttuka niṇḍinaveḷa, bāndhavul
gappinaveḷa, mīsmaraṇa galguno galgado nāṭi kippuḍe
tappakacetu mībhajana dāśarathī karuṇāpayonidhī. || 16 ||

paramadayānidhe patitapāvananāma hare yaṭañcu su
sdhiramatulai sadābhajana seyu mahātmula pādadhūḷi nā
śiramunadāltumīraṭaku jerakuḍañcu yamuṇḍu kiṅkaro
tkaramula kāna beṭṭunaṭa dāśarathī karuṇāpayonidhī. || 17 ||

ajunaku taṇḍrivayyu sanakādulakuṃ baratattvamayyusa
ddvijamunikoṭikellabara detavayyu dineśavaṃśa bhū
bhujulaku meṭivayyubari pūrṇuḍavai veligondupakṣirā
ḍdhvajamimu brastutiñcedanu dāśarathī karuṇāpayonidhī. || 18 ||

paṇḍita rakṣakuṃ ḍakhila pāpavimocanu ḍabjasambhavā
khaṇḍala pūjituṇḍu daśakaṇṭha viluṇṭhana caṇḍakāṇḍako
daṇḍakaḷā pravīṇuḍavu tāvaka kīrti vadhūṭi kittupū
daṇḍalu gāga nā kavita dāśarathī karuṇāpayonidhī. || 19 ||

śrīrama sītagāga nijasevaka bṛndamu vīravaiṣṇavā
cāra javambugāga virajānadi gautamigā vikuṇṭha mu
nnārayabhadra śailaśikharāgramugāga vasiñcu cetano
ddhārakuḍaina viṣṇuḍavu dāśarathī karuṇāpayonidhī. || 20 ||

kaṇṭi nadītaṭambuboḍagaṇṭini bhadranagādhivāsamun
gaṇṭi nilātanūjanuru kārmuka mārgaṇaśaṅkhacakramul
gaṇṭini mimmu lakṣmaṇuni gaṇṭi kṛtārdhuḍa naiti no jaga
tkaṇṭaka daityanirdhaḷana dāśarathī karuṇāpayonidhī. || 21 ||

halikunakun halāgramuna nardhamu sekurubhaṅgi dappice
nalamaṭa jenduvāniki surāpagalo jala mabbinaṭlu du
rmalina manovikāriyagu martyuni nannoḍagūrci nīpayin
dalavu ghaṭimpajesitive dāśarathī karuṇāpayonidhī. || 22 ||

koñjakatarka vādamanu guddalice baratattvabhūsdhalin
rañjiladravvi kaṅgonani rāmanidhānamu neḍu bhaktisi
ddhāñjanamanduhastagata mayyebaḷī yanagā madīyahṛ
tkañjamunan vasimpumika dāśarathī karuṇāpayonidhī. || 23 ||

rāmuṇḍu ghora pātaka virāmuḍu sadguṇakalpavallikā
rāmuḍu ṣaḍvikārajaya rāmuḍu sādhujanāvanavrato
ddāmuṇḍu rāmuḍe parama daivamu mākani mī yaḍuṅgu geṃ
dāmarale bhujiñcedanu dāśarathī karuṇāpayonidhī. || 24 ||

cakkeramānivemudina jālinakaivaḍi mānavādhamul
pekkuru okka daivamula vemaṟugolcedaraṭla kādayā
mrokkinanīku mrokkavale mokṣa mosaṅgina nīvayīvaleṃ
dakkinamāṭa lemiṭiki dāśarathī karuṇāpayonidhī. || 25 ||

’rā’ kaluṣambulella bayalambaḍadrocina ’mā’ka vāṭamai
ḍīkoniprovucunikka manidhīyutulennandadīya varṇamul
gaikoni bhakti ce nuḍuvaṅgānaru gāka vipatparamparal
dākonune jagajjanula dāśarathī karuṇāpayonidhī. || 26 ||

rāmahare kakutdhsakula rāmahare raghurāmarāmaśrī
rāmahareyaṭañcu madi rañjila bhekagaḷambulīla nī
nāmamu saṃsmariñcina janambu bhavambeḍabāsi tatparaṃ
dhāma nivāsulauduraṭa dāśarathī karuṇāpayonidhī. || 27 ||

cakkera lappakun migula javvani keñjigurāku movikiṃ
jokkapujuṇṭi teniyaku jokkulucuṅgana leru gāka ne
ḍakkaṭa rāmanāmamadhu rāmṛtamānuṭakaṇṭe saukhyāmā
takkinamādhurī mahima dāśarathī karuṇāpayonidhī. || 28 ||

aṇḍajavāha ninnu hṛdayambunanammina vāri pāpamul
koṇḍalavaṇṭivaina vesagūli naśimpaka yunne santa tā
khaṇḍalavaibhavonnatulu galgakamānune mokṣa lakṣmikai
daṇḍayosaṅgakunne tuda dāśarathī karuṇāpayonidhī. || 29 ||

cikkanipālapai misimi jendina mīgaḍa pañcadārato
mekkinabhaṅgi mīvimala mecakarūpa sudhārasambu nā
makkuva paḷlerambuna samāhita dāsyamu neṭido yiṭan
dakkenaṭañcu juṟṟedanu dāśarathī karuṇāpayonidhī. || 30 ||

siruliḍasīta pīḍalega jimmuṭakun hanumantuḍārtiso
daruḍu sumitrasūti duritambulumānupa rāma nāmamuṃ
garuṇadalirpa mānavulagāvaga bannina vajrapañjaro
tkaramugadā bhavanmahima dāśarathī karuṇāpayonidhī. || 31 ||

halikuliśāṅkuśadhvaja śarāsana śaṅkharathāṅga kalpako
jvalajalajāta rekhalanu sāṃśamulai kanupaṭṭucunna mī
kalitapadāmbuja dvayamu gautamapatni kosaṅginaṭlu nā
talapuna jercikāvagade dāśarathī karuṇāpayonidhī. || 32 ||

jalanidhilonadūṟi kula śailamumīṭi dharitrigommunaṃ
dalavaḍamāṭirakkasuni yaṅgamugīṭibalīndrunin rasā
talamunamāṭi pārdhivaka dambamugūṟcina meṭirāma nā
talapunanāṭi rāgadave dāśarathī karuṇāpayonidhī. || 33 ||

bhaṇḍana bhīmuḍā rtajana bāndhavuḍujjvala bāṇatūṇako
daṇḍakaḷāpracaṇḍa bhuja tāṇḍavakīrtiki rāmamūrtikin
reṇḍava sāṭidaivamika leḍanucun gaḍagaṭṭi bherikā
dāṇḍada dāṇḍa dāṇḍa nina dambulajāṇḍamu niṇḍamattave
daṇḍamu nekki cāṭedanu dāśarathī karuṇāpayonidhī. || 34 ||

avanija kannudoyi togalandu veliṅgeḍu soma, jānakī
kuvalayanetra gabbicanukoṇḍala nuṇḍu ghanamba maidhilī
navanava yauvanambanu vanambukun madadanti vīvekā
davili bhajintu nellapuḍu dāśarathī karuṇāpayonidhī. || 35 ||

kharakaravaṃśajā vinu mukhaṇḍita bhūtapiśācaḍhākinī
jvara paritāpasarpabhaya vārakamaina bhavatpadābja ni
spura duruvajrapañjaramujocciti, nīyeḍa dīna mānavo
dhdhara birudaṅka memaṟuku dāśarathī karuṇāpayonidhī. || 36 ||

juṟṟedamīka thāmṛtamu juṟṟedamīpadakañjato yamun
juṟṟeda rāmanāmamuna jobbilucunna sudhārasamba ne
juṟṟeda juṟṟujuṟṟuṅga rucul ganuvāripadambu gūrpave
tuṟṟulatoḍi pottiḍaka dāśarathī karuṇāpayonidhī. || 37 ||

ghorakṛtānta vīrabhaṭa koṭiki guṇḍedigul daridratā
kārapiśāca saṃharaṇa kāryavinodi vikuṇṭha mandira
dvāra kavāṭa bhedi nijadāsa janāvaḷikella proddu nī
tārakanāma mennukona dāśarathī karuṇāpayonidhī. || 38 ||

vinnapamālakiñcu raghuvīra nahipratilokamandu nā
kannadurātmuḍuṃ barama kāruṇikottama velpulandu nī
kanna mahātmuḍuṃ batita kalmaṣadūruḍu leḍunākuvi
dvannuta nīvenāku gati dāśarathī karuṇāpayonidhī. || 39 ||

pempunandallivai kaluṣa bṛndasamāgama mondukuṇḍu ra
kṣimpanudaṇḍrivai meyu vasiñcudu śendriya rogamul nivā
rimpanu vejjavai kṛpa guṟiñci parambu dirabugāṅga sa
tsampadalīya nīvegati dāśarathī karuṇāpayonidhī. || 40 ||

kukṣinajāṇḍapaṃ ktulona gūrci carācarajantukoṭi saṃ
rakṣaṇaseyu taṇḍrivi parampara nī tanayuṇḍanaina nā
pakṣamu nīvugāvalade pāpamu lenni yonarcinan jaga
drakṣaka kartavīvekada dāśarathī karuṇāpayonidhī. || 41 ||

gaddariyo gihṛtkamala gandhara sānubhavambuñjendu pe
nniddavu gaṇḍuṃ deṇṭi tharaṇīsuta kauṅgilipañjarambunan
muddulugulku rāciluka muktinidhānamurāmarāṅgade
taddayu neṇḍu nākaḍaku dāśarathī karuṇāpayonidhī. || 42 ||

kaliyuga martyakoṭininu gaṅgona rānividhambo bhaktava
tsalatavahimpavo caṭula sāndravipaddaśa vārdhi gruṅkuco
bilicina balka vintamaṟapī naruliṭlanarādu gāka nī
talapuna lede sīta ceṟa dāśarathī karuṇāpayonidhī. || 43 ||

janavara mīka thāli vinasaimpaka karṇamulandu ghaṇṭikā
ninada vinodamul sulupunīcunakun varamiccināvu ni
nnanayamunammi kolcina mahātmunakemi yosaṅgu dosanaṃ
dananuta mākosaṅgumaya dāśarathī karuṇāpayonidhī. || 44 ||

pāpamu londuveḷa raṇapannaga bhūta bhayajvārādulan
dāpada nonduveḷa bharatāgraja mimmu bhajiñcuvārikin
brāpuga nīvudammu ḍirupakkiyalan jani tadvitti saṃ
tāpamu māmpi kāturaṭa dāśarathī karuṇāpayonidhi. || 45 ||

agaṇita janmakarmaduri tāmbudhilo bahuduḥkhavīcikal
degipaḍavīḍaleka jagatīdhara nīpadabhakti nāvace
dagili tarimpagoriti badampabaḍi nadu bhayambhu māmpave
tagadani cittamaṃ diḍaka dāśarathī karuṇāpayonidhī. || 46 ||

nenonariñcu pāpamula nekamulainanu nādujihvakuṃ
bānakamayyemīparama pāvananāmamudoṇṭi cilkarā
mānanugāvumanna tudi māṭaku sadgati jendegāvunan
dāni dharimpagoredanu dāśarathī karuṇāpayonidhī. || 47 ||

paradhanamul hariñci parabhāmalanaṇṭi parānna mabbinan
muripama kānimīndanagu mosameṟuṅgadu mānasambu
staramadikālakiṅkara gadāhati pālpaḍanīka mammu nedu
taṟidarijerci kācedavo dāśarathī karuṇāpayonidhī. || 48 ||

cesiti ghorakṛtyamulu cesiti bhāgavatāpacāramul
cesiti nanyadaivamulaṃ jeri bhajiñcina vāripondu neṃ
jesina neramul dalañci cikkulambeṭṭakumayyayayya nī
dāsuṇḍanayya bhadragiri dāśarathī karuṇāpayonidhī. || 49 ||

parula dhanambuñjūcipara bhāmalajūci harimpagoru ma
dgurutaramānasaṃ baneḍu doṅganubaṭṭinirūḍhadāsya vi
sphuritaviveka pāśamulaṃ juṭṭi bhavaccaraṇambane maru
ttaruvunagaṭṭiveyaga de dāśarathī karuṇāpayonidhī. || 50 ||

salalita rāmanāma japasāra meṟuṅganu gāśikāpurī
nilayuḍagānumīcaraṇa nīrajareṇu mahāprabhāvamuṃ
deliyanahalyagānu jagatīvara nīdagu satyavākyamuṃ
dalapaga rāvaṇāsuruni tammuḍagānu bhavadvilāsamul
dalacinutimpa nātarame dāśarathī karuṇāpayonidhī. || 51 ||

pātakulaina mīkṛpaku bātrulu kāretalañcicūḍa ja
ṭrātikigalge bāvana marātiki rājyasukhambugalge du
rjātiki buṇyamabbegapi jātimahattvamunondegāvunaṃ
dātava yeṭṭivāralaku dāśarathī karuṇāpayonidhī. || 52 ||

māmaka pātaka vajramu mrāmpanagaṇyamu citraguptule
yemani vrāturo? śamanuḍemi vidhiñcuno? kālakiṅkara
stoma monarciṭemo? vinajoppaḍa dintakamunnedīnaciṃ
tāmaṇi yoṭlu gācedavo dāśarathī karuṇāpayonidhī. || 53 ||

dāsina cuṭṭūmā śabari? dāni dayāmati nelināvu; nī
dāsuni dāsuḍā? guhuḍu tāvakadāsya mosaṅgināvu ne
jesina pāpamo! vinuti cesinagāvavu gāvumayya! nī
dāsulalona nenokaṇḍa dāśarathī karuṇāpayonidhī. || 54 ||

dīkṣavahiñci nākoladi dīnula nendaṟi gācito jaga
drakṣaka tolliyā drupada rājatanūja talañcinantane
yakṣayamaina valvaliḍi takkaṭa nāmoṟajittagiñci
pratyakṣamu gāvavemiṭiki dāśarathī karuṇāpayonidhī. || 55 ||

nīlaghanābhamūrtivagu ninnu ganuṅgonikori veḍinan
jālamusesi ḍāgedavu saṃstuti kekkina rāmanāma me
mūlanu dācukogalavu muktiki brāpadi pāpamūlaku
ddālamugāde māyeḍala dāśarathī karuṇāpayonidhī. || 56 ||

valadu parāku bhaktajanavatsala nī caritambu vammugā
valadu parāku nībirudu vajramuvaṇṭidi gāna kūrake
valadu parāku nādurita vārdhiki deppavugā manambulo
dalatumekā nirantaramu dāśarathī karunāpayonidhī. || 57 ||

tappuleṟuṅga leka duritambulu sesitinaṇṭi nīvumā
yappavugāvu maṇṭi nikananyulakun nuduraṇṭanaṇṭinī
koppidamaina dāsajanu loppina baṇṭuku baṭavaṇṭi nā
tappula kella nīvegati dāśarathī karuṇāpayonidhī. || 58 ||

itaḍu durātmuḍañcujanu lennaṅga nāṟaḍiṅgoṇṭinenepo
patituṇḍa naṇṭino patita pāvanamūrtivi nīvugalla ne
nitirula veṇḍanaṇṭi niha miccinanimmuparambosaṅgumī
yatulita rāmanāma madhu rākṣara pāḷinirantaraṃ bahṛ
dgatamani nammikolcedanu dāśarathī karuṇāpayonidhī. || 59 ||

añcitamainanīdu karuṇāmṛtasāramu nādupaini bro
kṣiñcina jāludānanira siñcedanāduritambu lelladū
liñceda vairivarga meḍaliñceda gorkulanīdubaṇṭanai
dañceda, gālakiṅkarula dāśarathī karuṇāpayonidhī. || 60 ||

jalanidhu leḍunokka mogiṃ jakkikidecceśarambu, ṟātiniṃ
palaraṅga jesenātigamba dābjaparāgamu, nī caritramuṃ
jalajabhavādi nirjarulu sannuti seyaṅga leru gāvunaṃ
dalapanagaṇyamayya yidi dāśarathī karuṇāpayonidhī. || 61 ||

kotikiśakyamā yasurakoṭula gelvanu gālcebo nijaṃ
bātanimena śītakaruḍauṭa davānalu ḍeṭṭivinta? mā
sītapativratā mahimasevaku bhāgyamumīkaṭākṣamu
dhātaku śakyamā pogaḍa dāśarathī karuṇāpayonidhī. || 62 ||

bhūpalalāma rāmaraghupuṅgavarāma triloka rājya saṃ
sdhāpanarāma mokṣaphala dāyaka rāma madīya pāpamul
pāpagadayyarāma ninu brastuti cesedanayyarāma sī
tāpatirāma bhadragiri dāsarathī karuṇāpayonidhī. || 63 ||

nīsahajambu sātvikamu nīviḍipaṭṭu sudhāpayodhi, pa
dmāsanuḍātmajuṇḍu, gamalālayanī priyurālu nīku siṃ
hāsanamiddharitri; goḍugāka samakṣulu candrabāskarul
nīsumatalpamādiphaṇi nīve samastamu golcinaṭṭi nī
dāsula bhāgyameṭṭidaya dāśarathī karuṇāpayonidhī. || 64 ||

caraṇamu sokinaṭṭi śilajavvanirūpagu ṭokkavinta, su
sdhiramuga nīṭipai girulu delina dokkaṭi vintagāni mī
smaraṇa danarcumānavulu sadgati jendina dentavinta? yī
dharanu dharātmajāramaṇa dāśarathī karuṇāpayonidhī. || 65 ||

daivamu tallidaṇḍritagu dāta guruṇḍu sakhuṇḍu ninne kā
bhāvana seyucunnataṟi pāpamulella manovikāra du
rbhāvitujeyucunnavikṛpāmativainanu kāvumī jaga
tpāvanamūrti bhadragiri dāśarathī karuṇāpayonidhī. || 66 ||

vāsava rājyabhoga sukha vārdhini delu prabhutvamabbinā
yāsakumera ledu kanakādrisamāna dhanambugūrcinaṃ
gāsunu veṇṭarādu kani kānaka cesina puṇyapāpamul
vīsarabova nīvu padivelaku jālu bhavambunolla nī
dāsunigāga nelukonu dāśarathī karuṇāpayonidhī. || 67 ||

sūrijanul dayāparulu sūnṛtavādu lalubdhamānavul
verapatipratāṅganalu viprulu govulu vedamul mahā
bhāramudālpagā janulu pāvanamaina paropakāra sa
tkāra meṟuṅgule rakaṭa dāśarathī karuṇāpayonidhī. || 68 ||

vāricarāvatāramu vāridhilo joṟabāṟi krodha vi
stāraguḍaina yā nigamataskaravīra niśācarendruniṃ
jeri vadhiñci vedamula cikkeḍaliñci viriñciki maho
dārataniccitīvegada dāśarathī karuṇāpayonidhī. || 69 ||

karamanura ktimandaramu gavvamugā nahirājudrāḍugā
dorakona devadānavulu dugdhapayodhimathiñcucunnaco
dharaṇicalimpalokamulu tallaḍamandaga gūrmamai dharā
dharamu dhariñcitīvekada dāśarathī karuṇāpayonidhī. || 70 ||

dhāruṇi jāpajuṭṭina vidhambunagaikoni hemanetruḍa
vvāridhilonadāginanu vānivadhiñci varāhamūrtivai
dhāruṇidoṇṭikai vaḍini dakṣiṇaśṛṅgamuna dhariñci vi
stāra monarcitīve kada dāśarathī karuṇāpayonidhī. || 71 ||

peṭapeṭanukku kambamuna bhīkaradanta nakhāntara prabhā
paṭalamu gappa nuppatili bhaṇḍanavīdhi nṛsiṃhabhīkara
sphuṭapaṭuśakti hemakaśipu vidaḷiñci surāripaṭṭi naṃ
taṭagṛpajūcitīvekada dāśarathī karuṇāpayonidhī. || 72 ||

padayugaḷambu bhūgagana bhāgamula vesanūni vikramā
spadamagunabbalīndrunoka pādamunandala krindanottime
lodavajagattrayambu buru hūtunikiyyavaṭuṇḍavainaci
tsadamalamūrti vīvekada dāśarathī karuṇāpayonidhī. || 73 ||

iruvadiyokkamāṟu dharaṇīśula nellavadhiñci tatkaḷe
bara rudhira pravāhamuna baitṛkatarpaṇa moppajesi bhū
suravarakoṭiki mudamu soppaḍa bhārgavarāmamūrtivai
dharaṇinosaṅgitī vekada dāśarathī karuṇāpayonidhī. || 74 ||

duramuna dāṭakandunimi dhūrjaṭivil dunumāḍisītanuṃ
bariṇayamandi taṇḍripanupa ghana kānanabhūmi kegi du
starapaṭucaṇḍa kāṇḍakuliśāhati rāvaṇakumbhakarṇa bhū
dharamula gūlcitī vekada dāśarathī karuṇāpayonidhī. || 75 ||

anupamayādavānvayasu dhābdhisudhānidhi kṛṣṇamūrtinī
kanujuḍugājaniñci kujanāvaḷinella naḍañci rohiṇī
tanayuḍanaṅga bāhubala darpamuna balarāma mūrtivai
tanarina velpavīvekada dāśarathī karuṇāpayonidhī. || 76 ||

suralunutimpagā dripura sundarula variyimpabuddharū
parayaga dālcitīvu tripurāsurakoṭi dahiñcunappuḍā
harunakudoḍugā varaśa rāsana bāṇamukho grasādhano
tkara monariñcitīvukada dāśarathī karuṇāpayonidhī. || 77 ||

saṅkaradurgamai durita saṅkulamaina jagambujūci sa
rvaṅkaṣalīla nu ttama turaṅgamunekki karāsibūni vī
rāṅkavilāsa moppa gali kākṛta sajjanakoṭiki nirā
taṅka monarcitīvukada dāśarathī karuṇāpayonidhī. || 78 ||

manamunanūhapoṣaṇalu marvakamunne kaphādirogamul
danuvunanaṇṭi menibigi dappakamunnenaruṇḍu mokṣa sā
dhana monarimpaṅgāvalayuṃ dattvavicāramu māniyuṇḍuṭa
ltanuvunaku virodhamidi dāśarathī karuṇāpayonidhī. || 79 ||

mudamuna kāṭapaṭṭubhava mohamadva diradāṅkuśambu saṃ
padala koṭāru korikala paṇṭa parambuna kādi vairula
nnadana jayiñcutrova vipadabdhikināvagadā sadābhava
tsadamalanāmasaṃsmaraṇa dāśarathī karuṇāpayonidhī. || 80 ||

durita latānusāra bhaya duḥkha kadambamu rāmanāmabhī
karatala heticeṃ degi vakāvakalai canakuṇḍa nercune
darikoni maṇḍucuṇḍu śikha dārkonina śalabādikīṭako
tkaramu vilīnamaicanave dāśarathī karuṇāpayonidhī. || 81 ||

haripadabhaktinindriyaja yānvituḍuttamuṇḍindrimambulan
marugaka nilpanūdinanu madhyamuṇḍindriyapāraśyuḍai
paraginaco nikṛṣṭuḍani palkaga durmatinaina nannu nā
daramuna neṭlukācedavo dāśarathī karuṇāpayonidhī. || 82 ||

vanakaricikku mainasaku pācavikiṃ jeḍipoye mīnutā
vinikikiñjikkeñjilvaganu venduṟuṃ jendenu leḷḷu tāvilo
manikinaśiñce deṭitara māyirumūṇṭini gelvanai dusā
dhanamulanī ve kāvanagu dāśarathī karuṇāpayonidhī. || 83 ||

karamulumīkumrokkuliḍa kannulu mimmune cūḍa jihva mī
smaraṇadanarpavīnulubha vatkathalan vinucuṇḍanāsa mī
yaṟutunu beṭṭupūsarula kāsagonaṃ baramārtha sādhano
tkaramidi ceyavekṛpanu dāśarathī karuṇāpayonidhī. || 84 ||

ciratarabhakti nokkatuḷasīdaḷa marpaṇa ceyuvāḍu khe
caragaru ḍoraga pramukha saṅghamulo velugan sadhā bhavat
surucira dhīnda pādamula būjalonarcina vārikellada
tpara maracetidhātrigada dāśarathī karuṇāpayonidhī. || 85 ||

bhānuḍu tūrpunanduganu puṭṭinaṃ bāvaka candra tejamul
hīnata jendinaṭlu jagadeka virājitamaina nī pada
dhyānamu ceyucunnaṃ bara daivamarīculaḍaṅgakuṇḍu ne
dānava garva nirdaḷana dāśarathī karuṇāpayonidhī. || 86 ||

nīmahanīyatattva rasa nirṇa yabodha kathāmṛtābdhilo
dāmunugruṅkulāḍakavṛ thātanukaṣṭamujendi mānavuṃ
ḍī mahilokatīrthamula nella muniṅgina durvikāra hṛ
tāmasapaṅkamul vidune dāśarathī karuṇāpayonidhī. || 87 ||

nīmahanīyatattva rasa nirṇa yabodha kathāmṛtābdhilo
dāmunugruṅkulāḍakavṛ thātanukaṣṭamujendi mānavuṃ
ḍī mahilokatīrthamula nella muniṅgina durvikāra hṛ
tāmasapaṅkamul vidune dāśarathī karuṇāpayonidhī. || 88 ||

kāñcana vastusaṅkalita kalmaṣa magni puṭambu beṭṭevā
riñcinarīti nātmanigiḍiñcina duṣkara durmalatrayaṃ
bañcita bha ktiyoga daha nārcindagulpaka pāyune kana
tkāñcanakuṇḍalābharaṇa dāśarathī karuṇāpayonidhī. || 89 ||

nīsati pekku galmuliḍanerpiri, loka makalmaṣambugā
nīsuta seyu pāvanamu nirmita kāryadhurīṇa dakṣuḍai
nīsutuḍiccu nāyuvulu ninna bhujiñcinaṃ galgakuṇḍune
dāsulakīpsi tārthamula dāśarathī karuṇāpayonidhī. || 90 ||

vārijapatramandiḍina vārividhambuna vartanīyamaṃ
dāraya rompilona danu vaṇṭani kummarapurvurīti saṃ
sāramuna melaṅgucu vicāraḍaiparamondugādesa
tkāra meṟiṅgi mānavuḍu dāśarathī karuṇāpayonidhī. || 91 ||

ekkaḍi tallidaṇḍri sutulekkaḍi vāru kaḷatra bāndhavaṃ
bekkaḍa jīvuṇḍeṭṭi tanu vettina buṭṭunu bovucunna vā
ḍokkaḍepāpa puṇaya phala mondina nokkaḍe kānarāḍuve
ṟokkaḍu veṇṭanaṇṭibhava mollanayākṛpa jūḍuvayyanī
ṭakkari māyalandiḍaka dāśarathī karuṇā payonidhī. || 92 ||

dorasinakāyamulmudimi tocinañjūciprabhutvamulsiru
lmeṟapulugāgajūcimaṟi medinilondamatoḍivārumuṃ
daruguṭajūcicūci tegu nāyuveṟuṅgaka mohapāśamu
ldaruganivārikemigati dāśarathī karuṇāpayonidhī. || 93 ||

sirigalanāṇḍu maimaṟaci cikkinanāṇḍudalañci puṇyamul
porimbori seyanaitinani pokkinaṃ galgu negāliciccupaiṃ
geralina veḷandappikoni kīḍpaḍu veḷa jalambu gori ta
ttaramunaṃ dravvinaṃ galade dāśarathī karuṇāpayonidhī. || 94 ||

jīvanamiṅkaṃ baṅkamuna jikkina mīnu calimpakentayu
dāvunanilci jīvaname daddayuṃ goruvidhambu coppaḍaṃ
dāvalamainaṅgāni guṟi tappanivāṇḍu tariñcuvāṇḍayā
tāvakabhaktiyo gamuna dāśarathī karuṇāpayonidhī. || 95 ||

sarasunimānasambu sara saṅñuḍeruṅgunu muṣkarādhamuṃ
ḍeṟiṅgigrahiñcuvāḍe kola nekanisamuṃ gāgadurduraṃ
barayaṅga nercuneṭlu vika cābdamaranda rasaika saurabho
tkaramumiḷinda mondukriya dāśarathī karuṇāpayonidhī. || 96 ||

noñcinatallidaṇḍrikiṃ danūbhavuṇḍokkaḍecālu meṭice
cāñcanivāḍu veṟokaṇḍu cācina ledana kiccuvāṇḍuno
rāñcinijambakāni palu kāḍanivāṇḍu raṇambulona men
dācanivāṇḍu bhadragiri dāśarathī karuṇāpayonidhī. || 97 ||

śrīyutajānakīramaṇa cinnayarūpa rameśarāma nā
rāyaṇa pāhipāhiyani brastutiṃ jesiti nāmanambunaṃ
bāyaka kilbiṣavraja vi pāṭanamandaṅga jesi satkaḷā
dāyi phalambunākiyave dāśarathī karuṇāpayonidhī. || 98 ||

entaṭipuṇyamo śabari yeṅgiligoṇṭivi vintagāde nī
mantana meṭṭido yuḍuta mainika rāgra nakhāṅkurambulan
santasamandaṃ jesitivi satkulajanmamu lemi lekka ve
dāntamugāde nī mahima dāśarathī karuṇāpayonidhī. || 99 ||

boṅkanivāṇḍeyogyuḍari bṛndamu lettina coṭajivvakuṃ
jaṅkanivāṇḍejodu rabhasambuna narthi karambusāñcinaṃ
goṅkanivāṇḍedāta mimuṃ golcibhajiñcina vāṇḍe ponirā
taṅka manaskuṃ ḍenna ganu dāśarathī karuṇāpayonidhī. || 100 ||

bhramaramugīṭakambuṃ goni pālpaḍi jhāṅkaraṇo kāriyai
bhramaramugānonarcunani palkuṭaṃ jesi bhavādi duḥkhasaṃ
tamasameḍalci bhaktisahi tambuga jīvuni viśvarūpa ta
ttvamunadhariñcu ṭemarudu dāśarathī karuṇāpayonidhī. || 101 ||

taruvulu pūcikāyalagu dakkusumambulu pūjagābhava
ccaraṇamu sokidāsulaku sāramulo dhanadhānyarāśulai
karibhaṭa ghoṭakāmbara nakāyamulai virajā samu
ttaraṇa monarcujitramidi dāśarathī karuṇāpayonidhī. || 102 ||

paṭṭitibhaṭṭarāryaguru pādamulimmeyinūrdhva puṇḍramul
veṭṭitimantrarāja moḍi beṭṭiti nayyamakiṅka rālikiṃ
gaṭṭitibommamīcaraṇa kañjalanduṃ dalampupeṭṭi bo
daṭṭitiṃ bāpapuñjamula dāśarathī karuṇāpayonidhī. || 103 ||

allana liṅgamantri sutuḍatrija gotrajuḍādiśākha kaṃ
cerla kulodbavuṃ dambrasiddhiḍanai bhavadaṅkitambugā
nellakavul nutimpa raciyiñciti gopakavīndruḍan jaga
dvallabha nīku dāsuḍanu dāśarathī karuṇāpayonidhī. || 104 ||

No comments:

Post a Comment