Pages

Rama Raksha Stotram in English

Rama Raksha Stotram – English Lyrics (Text)

Rama Raksha Stotram – English Script

Author: budha kauśika ṛṣi

oṃ asya śrī rāmarakṣā stotramantrasya budhakauśika ṛṣiḥ
śrī sītārāma candrodevatā
anuṣṭup chandaḥ
sītā śaktiḥ
śrīmān hanumān kīlakaṃ
śrīrāmacandra prītyarthe rāmarakṣā stotrajape viniyogaḥ

dhyānam
dhyāyedājānubāhuṃ dhṛtaśara dhanuṣaṃ baddha padmāsanasthaṃ
pītaṃ vāsovasānaṃ navakamala daḷasparthi netraṃ prasannam
vāmāṅkārūḍha sītāmukha kamala milallocanaṃ nīradābhaṃ
nānālaṅkāra dīptaṃ dadhatamuru jaṭāmaṇḍalaṃ rāmacandram

stotram
caritaṃ raghunāthasya śatakoṭi pravistaram
ekaikamakṣaraṃ puṃsāṃ mahāpātaka nāśanam

dhyātvā nīlotpala śyāmaṃ rāmaṃ rājīvalocanam
jānakī lakṣmaṇopetaṃ jaṭāmukuṭa maṇḍitam

sāsitūṇa dhanurbāṇa pāṇiṃ naktaṃ carāntakam
svalīlayā jagatrātu māvirbhūtamajaṃ vibhum

rāmarakṣāṃ paṭhetprāṅñaḥ pāpaghnīṃ sarvakāmadām
śiro me rāghavaḥ pātuphālaṃ daśarathātmajaḥ

kausalyeyo dṛśaupātu viśvāmitra priyaḥ śṛtī
ghrāṇaṃ pātu makhatrātā mukhaṃ saumitrivatsalaḥ

jihvāṃ vidyānidhiḥ pātu kaṇṭhaṃ bharata vanditaḥ
skandhau divyāyudhaḥ pātu bhujau bhagneśakārmukaḥ

karau sītāpatiḥ pātu hṛdayaṃ jāmadagnyajit
madhyaṃ pātu kharadhvaṃsī nābhiṃ jāmbavadāśrayaḥ

sugrīveśaḥ kaṭīpātu sakthinī hanumat-prabhuḥ
ūrū raghūttamaḥ pātu rakṣakula vināśakṛt

jānunī setukṛt pātu jaṅghe daśamukhāntakaḥ
pādauvibhīṣaṇa śrīdaḥpātu rāmo‌உkhilaṃ vapuḥ

etāṃ rāmabalopetāṃ rakṣāṃ yaḥ sukṛtī paṭhet
sacirāyuḥ sukhī putrī vijayī vinayī bhavet

pātāḷa bhūtala vyoma cāriṇaś-cadma cāriṇaḥ
na draṣṭumapi śaktāste rakṣitaṃ rāmanāmabhiḥ

rāmeti rāmabhadreti rāmacandreti vāsmaran
naro nalipyate pāpairbhuktiṃ muktiṃ ca vindati

jagajjaitraika mantreṇa rāmanāmnābhi rakṣitam
yaḥ kaṇṭhe dhārayettasya karasthāḥ sarva siddhayaḥ

vajrapañjara nāmedaṃ yo rāmakavacaṃ smaret
avyāhatāṅñaḥ sarvatra labhate jaya maṅgaḷam

ādiṣṭavān yathāsvapne rāma rakṣā mimāṃ haraḥ
tathā likhitavān prātaḥ prabuddhau budhakauśikaḥ

ārāmaḥ kalpavṛkṣāṇāṃ virāmaḥ sakalāpadām
abhirāma strilokānāṃ rāmaḥ śrīmānsanaḥ prabhuḥ

taruṇau rūpasampannau sukumārau mahābalau
puṇḍarīka viśālākṣau cīrakṛṣṇā jināmbarau

phalamūlāsinau dāntau tāpasau brahmacāriṇau
putrau daśarathasyaitau bhrātarau rāmalakṣmaṇau

śaraṇyau sarvasatvānāṃ śreṣṭā sarva dhanuṣmatāṃ
rakṣaḥkula nihantārau trāyetāṃ no raghūttamau

ātta sajya dhanuṣā viṣuspṛśā vakṣayāśuga niṣaṅga saṅginau
rakṣaṇāya mama rāmalakṣaṇāvagrataḥ pathisadaiva gacchatāṃ

sannaddhaḥ kavacī khaḍgī cāpabāṇadharo yuvā
gacchan manorathānnaśca rāmaḥ pātu sa lakṣmaṇaḥ

rāmo dāśarathi śśūro lakṣmaṇānucaro balī
kākutsaḥ puruṣaḥ pūrṇaḥ kausalyeyo raghūttamaḥ

vedānta vedyo yaṅñeśaḥ purāṇa puruṣottamaḥ
jānakīvallabhaḥ śrīmānaprameya parākramaḥ

ityetāni japennityaṃ madbhaktaḥ śraddhayānvitaḥ
aśvamethādhikaṃ puṇyaṃ samprāpnoti nasaṃśayaḥ

rāmaṃ dūrvādaḷa śyāmaṃ padmākṣaṃ pītāvāsasaṃ
stuvanti nābhir-divyair-nate saṃsāriṇo narāḥ

rāmaṃ lakṣmaṇa pūrvajaṃ raghuvaraṃ sītāpatiṃ sundaraṃ
kākutsaṃ karuṇārṇavaṃ guṇanidhiṃ viprapriyaṃ dhārmikaṃ

rājendraṃ satyasandhaṃ daśarathatanayaṃ śyāmalaṃ śāntamūrtiṃ
vandelokābhirāmaṃ raghukula tilakaṃ rāghavaṃ rāvaṇārim

rāmāya rāmabhadrāya rāmacandrāya vethase
raghunāthāya nāthāya sītāyāḥ pataye namaḥ

śrīrāma rāma raghunandana rāma rāma
śrīrāma rāma bharatāgraja rāma rāma
śrīrāma rāma raṇakarkaśa rāma rāma
śrīrāma rāma śaraṇaṃ bhava rāma rāma

śrīrāma candra caraṇau manasā smarāmi
śrīrāma candra caraṇau vacasā gṛhṇāmi
śrīrāma candra caraṇau śirasā namāmi
śrīrāma candra caraṇau śaraṇaṃ prapadye

mātārāmo mat-pitā rāmacandraḥ
svāmī rāmo mat-sakhā rāmacandraḥ
sarvasvaṃ me rāmacandro dayāḷuḥ
nānyaṃ jāne naiva na jāne

dakṣiṇelakṣmaṇo yasya vāme ca janakātmajā
puratomārutir-yasya taṃ vande raghuvandanam

lokābhirāmaṃ raṇaraṅgadhīraṃ
rājīvanetraṃ raghuvaṃśanāthaṃ
kāruṇyarūpaṃ karuṇākaraṃ taṃ
śrīrāmacandraṃ śaraṇyaṃ prapadye

manojavaṃ māruta tulya vegaṃ
jitendriyaṃ buddhimatāṃ variṣṭaṃ
vātātmajaṃ vānarayūdha mukhyaṃ
śrīrāmadūtaṃ śaraṇaṃ prapadye

kūjantaṃ rāmarāmeti madhuraṃ madhurākṣaraṃ
āruhyakavitā śākhāṃ vande vālmīki kokilam

āpadāmapahartāraṃ dātāraṃ sarvasampadāṃ
lokābhirāmaṃ śrīrāmaṃ bhūyobhūyo namāmyahaṃ

bharjanaṃ bhavabījānāmarjanaṃ sukhasampadāṃ
tarjanaṃ yamadūtānāṃ rāma rāmeti garjanam

rāmo rājamaṇiḥ sadā vijayate rāmaṃ rameśaṃ bhaje
rāmeṇābhihatā niśācaracamū rāmāya tasmai namaḥ
rāmānnāsti parāyaṇaṃ parataraṃ rāmasya dāsosmyahaṃ
rāme cittalayaḥ sadā bhavatu me bho rāma māmuddhara

śrīrāma rāma rāmeti rame rāme manorame
sahasranāma tattulyaṃ rāma nāma varānane

iti śrībudhakauśikamuni viracitaṃ śrīrāma rakṣāstotraṃ sampūrṇaṃ

śrīrāma jayarāma jayajayarāma

No comments:

Post a Comment